Original

ब्राह्मणा एव जायेरन्नान्यो वर्णः कथंचन ।को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह ॥ २८ ॥

Segmented

ब्राह्मणा एव जायेरन् न अन्यः वर्णः कथंचन को हि एनम् रथम् आस्थाय जीवेद् अन्यः पुमान् इह

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
एव एव pos=i
जायेरन् जन् pos=v,p=3,n=p,l=vidhilin
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
को pos=n,g=m,c=1,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
अन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
इह इह pos=i