Original

तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः ।तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥ २७ ॥

Segmented

तद् दृष्ट्वा महद् आश्चर्यम् दाशार्हा जात-मन्यवः तत्र अजल्पन् मिथस् केचित् समाभाष्य परस्परम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
दाशार्हा दाशार्ह pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अजल्पन् जल्प् pos=v,p=3,n=p,l=lan
मिथस् मिथस् pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
समाभाष्य समाभाष् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s