Original

न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा ।ततः स राजमार्गेण महता निर्ययौ बहिः ॥ २६ ॥

Segmented

न च मे स्तोकम् अपि आसीत् दुःखम् ईर्ष्या-कृतम् तदा ततः स राजमार्गेण महता निर्ययौ बहिः

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
स्तोकम् स्तोक pos=n,g=n,c=1,n=s
अपि अपि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
दुःखम् दुःख pos=n,g=n,c=1,n=s
ईर्ष्या ईर्ष्या pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजमार्गेण राजमार्ग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
बहिः बहिस् pos=i