Original

अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् ।प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ॥ २५ ॥

Segmented

अग्नि-वर्णः ज्वलन् धीमान् स द्विजो रथ-धुर्य-वत् प्रतोदेन आतुदत् बालाम् रुक्मिणीम् मम पश्यतः

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
द्विजो द्विज pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
धुर्य धुर्य pos=n,comp=y
वत् वत् pos=i
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
आतुदत् आतुद् pos=v,p=3,n=s,l=lan
बालाम् बाल pos=a,g=f,c=2,n=s
रुक्मिणीम् रुक्मिणी pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part