Original

मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् ।तमारुह्य रथं चैव निर्ययौ स गृहान्मम ॥ २४ ॥

Segmented

मुनिः पायस-दिग्ध-अङ्गीम् रथे तूर्णम् अयोजयत् तम् आरुह्य रथम् च एव निर्ययौ स गृहात् मे

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
पायस पायस pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
रथे रथ pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
अयोजयत् योजय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
pos=i
गृहात् गृह pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s