Original

स ददर्श तदाभ्याशे मातरं ते शुभाननाम् ।तामपि स्मयमानः स पायसेनाभ्यलेपयत् ॥ २३ ॥

Segmented

स ददर्श तदा अभ्याशे मातरम् ते शुभ-आननाम् ताम् अपि स्मयमानः स पायसेन अभ्यलेपयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
शुभ शुभ pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अपि अपि pos=i
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पायसेन पायस pos=n,g=n,c=3,n=s
अभ्यलेपयत् अभिलेपय् pos=v,p=3,n=s,l=lan