Original

अविमृश्यैव च ततः कृतवानस्मि तत्तथा ।तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् ॥ २२ ॥

Segmented

अ विमृश्य एव च ततः कृतवान् अस्मि तत् तथा तेन उच्छिष्टेन गात्राणि शिरः च एव अभ्यमृक्षयम्

Analysis

Word Lemma Parse
pos=i
विमृश्य विमृश् pos=vi
एव एव pos=i
pos=i
ततः ततस् pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
तेन तद् pos=n,g=n,c=3,n=s
उच्छिष्टेन उच्छिष्ट pos=n,g=n,c=3,n=s
गात्राणि गात्र pos=n,g=n,c=2,n=p
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अभ्यमृक्षयम् अभिमृक्षय् pos=v,p=1,n=s,l=lan