Original

ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् ।तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् ।क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ॥ २१ ॥

Segmented

ततो ऽहम् ज्वलमानम् वै पायसम् प्रत्यवेदयम् तद् भुक्त्वा एव तु स क्षिप्रम् ततो वचनम् अब्रवीत् क्षिप्रम् अङ्गानि लिम्पस्व पायसेन इति स स्म ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
ज्वलमानम् ज्वल् pos=va,g=n,c=2,n=s,f=part
वै वै pos=i
पायसम् पायस pos=n,g=n,c=2,n=s
प्रत्यवेदयम् प्रतिवेदय् pos=v,p=1,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
एव एव pos=i
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्षिप्रम् क्षिप्रम् pos=i
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
लिम्पस्व लिप् pos=v,p=2,n=s,l=lot
पायसेन पायस pos=n,g=n,c=3,n=s
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
pos=i