Original

सदैव तु मया तस्य चित्तज्ञेन गृहे जनः ।सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा ।भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः ॥ २० ॥

Segmented

सदा एव तु मया तस्य चित्त-ज्ञेन गृहे जनः सर्वाणि एव अन्न-पानानि भक्ष्याः च उच्चावचाः तथा भवन्तु सत्कृतानि इति पूर्वम् एव प्रचोदितः

Analysis

Word Lemma Parse
सदा सदा pos=i
एव एव pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चित्त चित्त pos=n,comp=y
ज्ञेन ज्ञ pos=a,g=m,c=3,n=s
गृहे गृह pos=n,g=n,c=7,n=s
जनः जन pos=n,g=m,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
अन्न अन्न pos=n,comp=y
पानानि पान pos=n,g=n,c=1,n=p
भक्ष्याः भक्ष्य pos=n,g=m,c=1,n=p
pos=i
उच्चावचाः उच्चावच pos=a,g=m,c=1,n=p
तथा तथा pos=i
भवन्तु भू pos=v,p=3,n=p,l=lot
सत्कृतानि सत्कृ pos=va,g=n,c=1,n=p,f=part
इति इति pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part