Original

वासुदेव उवाच ।शृणुष्वावहितो राजन्द्विजानां भरतर्षभ ।यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम ॥ २ ॥

Segmented

वासुदेव उवाच शृणुष्व अवहितः राजन् द्विजानाम् भरत-ऋषभ यथातत्त्वेन वदतो गुणान् मे कुरु-सत्तम

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यथातत्त्वेन यथातत्त्वेन pos=i
वदतो वद् pos=va,g=m,c=6,n=s,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s