Original

सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च ।कन्याश्चालंकृता दग्ध्वा ततो व्यपगतः स्वयम् ॥ १८ ॥

Segmented

सो मद्-आवसथम् गत्वा शय्याः च आस्तरणानि च कन्याः च अलंकृताः दग्ध्वा ततो व्यपगतः स्वयम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
आवसथम् आवसथ pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
शय्याः शय्या pos=n,g=f,c=2,n=p
pos=i
आस्तरणानि आस्तरण pos=n,g=n,c=2,n=p
pos=i
कन्याः कन्या pos=n,g=f,c=2,n=p
pos=i
अलंकृताः अलंकृ pos=va,g=f,c=2,n=p,f=part
दग्ध्वा दह् pos=vi
ततो ततस् pos=i
व्यपगतः व्यपगम् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i