Original

अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति ।न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥ १७ ॥

Segmented

अकस्मात् च प्रहसति तथा अकस्मात् प्ररोदिति न च अस्य वयसा तुल्यः पृथिव्याम् अभवत् तदा

Analysis

Word Lemma Parse
अकस्मात् अकस्मात् pos=i
pos=i
प्रहसति प्रहस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अकस्मात् अकस्मात् pos=i
प्ररोदिति प्ररुद् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i