Original

स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा ।एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् ॥ १६ ॥

Segmented

स स्म भुङ्क्ते सहस्राणाम् बहूनाम् अन्नम् एकदा एकदा स्म अल्पकम् भुङ्क्ते न वा एति च पुनः गृहान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
बहूनाम् बहु pos=a,g=m,c=6,n=p
अन्नम् अन्न pos=n,g=n,c=2,n=s
एकदा एकदा pos=i
एकदा एकदा pos=i
स्म स्म pos=i
अल्पकम् अल्पक pos=a,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
वा वा pos=i
एति pos=v,p=3,n=s,l=lat
pos=i
पुनः पुनर् pos=i
गृहान् गृह pos=n,g=m,c=2,n=p