Original

दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे ।परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ।यो मां कश्चिद्वासयेत न स मां कोपयेदिह ॥ १४ ॥

Segmented

दुर्वाससम् वासयेत् को ब्राह्मणम् सत्कृतम् गृहे परिभाषाम् च मे श्रुत्वा को नु दद्यात् प्रतिश्रयम् यो माम् कश्चिद् वासयेत न स माम् कोपयेद् इह

Analysis

Word Lemma Parse
दुर्वाससम् दुर्वासस् pos=n,g=m,c=2,n=s
वासयेत् वासय् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
गृहे गृह pos=n,g=n,c=7,n=s
परिभाषाम् परिभाषा pos=n,g=f,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुत्वा श्रु pos=vi
को pos=n,g=m,c=1,n=s
नु नु pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वासयेत वासय् pos=v,p=3,n=s,l=vidhilin
pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
कोपयेद् कोपय् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i