Original

स स्म संचरते लोकान्ये दिव्या ये च मानुषाः ।इमा गाथा गायमानश्चत्वरेषु सभासु च ॥ १३ ॥

Segmented

स स्म संचरते लोकान् ये दिव्या ये च मानुषाः इमा गाथा गायन् चत्वरेषु सभासु च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
संचरते संचर् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मानुषाः मानुष pos=a,g=m,c=1,n=p
इमा इदम् pos=n,g=f,c=2,n=p
गाथा गाथा pos=n,g=f,c=2,n=p
गायन् गा pos=va,g=m,c=1,n=s,f=part
चत्वरेषु चत्वर pos=n,g=m,c=7,n=p
सभासु सभा pos=n,g=f,c=7,n=p
pos=i