Original

अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः ।चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् ।दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ॥ १२ ॥

Segmented

अवसत् मद्-गृहे तात ब्राह्मणो हरि-पिङ्गलः चीर-वासाः बिल्व-दण्डी दीर्घ-श्मश्रु-नख-आदिमत् दीर्घेभ्यः च मनुष्येभ्यः प्रमाणाद् अधिको भुवि

Analysis

Word Lemma Parse
अवसत् वस् pos=v,p=3,n=s,l=lan
मद् मद् pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हरि हरि pos=a,comp=y
पिङ्गलः पिङ्गल pos=a,g=m,c=1,n=s
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
बिल्व बिल्व pos=n,comp=y
दण्डी दण्डिन् pos=a,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
श्मश्रु श्मश्रु pos=n,comp=y
नख नख pos=n,comp=y
आदिमत् आदिमत् pos=a,g=m,c=1,n=s
दीर्घेभ्यः दीर्घ pos=a,g=m,c=5,n=p
pos=i
मनुष्येभ्यः मनुष्य pos=n,g=m,c=5,n=p
प्रमाणाद् प्रमाण pos=n,g=n,c=5,n=s
अधिको अधिक pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s