Original

अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा ।कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः ॥ ११ ॥

Segmented

कथम् तेषु न वर्तेय सम्यग् ज्ञानात् सु तेजस्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
वर्तेय वृत् pos=v,p=1,n=s,l=vidhilin
सम्यग् सम्यक् pos=i
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
सु सु pos=i
तेजस् तेजस् pos=n,g=m,c=8,n=p