Original

युधिष्ठिर उवाच ।ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन ।वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ॥ १ ॥

Segmented

युधिष्ठिर उवाच ब्रूहि ब्राह्मण-पूजायाम् व्युष्टिम् त्वम् मधुसूदन वेत्ता त्वम् अस्य च अर्थस्य वेद त्वाम् हि पितामहः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
ब्राह्मण ब्राह्मण pos=n,comp=y
पूजायाम् पूजा pos=n,g=f,c=7,n=s
व्युष्टिम् व्युष्टि pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
वेत्ता वेत्तृ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
वेद विद् pos=v,p=3,n=s,l=lit
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s