Original

कृते युगे धर्म आसीत्समग्रस्त्रेताकाले ज्ञानमनुप्रपन्नः ।बलं त्वासीद्द्वापरे पार्थ कृष्णः कलावधर्मः क्षितिमाजगाम ॥ ९ ॥

Segmented

कृते युगे धर्म आसीत् समग्रस् त्रेता-काले ज्ञानम् अनुप्रपन्नः बलम् तु आसीत् द्वापरे पार्थ कृष्णः कलौ अधर्मः क्षितिम् आजगाम

Analysis

Word Lemma Parse
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समग्रस् समग्र pos=a,g=m,c=1,n=s
त्रेता त्रेता pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
अनुप्रपन्नः अनुप्रपद् pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
द्वापरे द्वापर pos=n,g=m,c=7,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
कलौ कलि pos=n,g=m,c=7,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit