Original

अस्य नाभ्यां पुष्करं संप्रसूतं यत्रोत्पन्नः स्वयमेवामितौजाः ।येनाच्छिन्नं तत्तमः पार्थ घोरं यत्तत्तिष्ठत्यर्णवं तर्जयानम् ॥ ८ ॥

Segmented

अस्य नाभ्याम् पुष्करम् सम्प्रसूतम् यत्र उत्पन्नः स्वयम् एव अमित-ओजाः येन आच्छिन्नम् तत् तमः पार्थ घोरम् यत् तत् तिष्ठति अर्णवम् तर्जयानम्

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
सम्प्रसूतम् सम्प्रसू pos=va,g=n,c=1,n=s,f=part
यत्र यत्र pos=i
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
एव एव pos=i
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
आच्छिन्नम् आच्छिद् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अर्णवम् अर्णव pos=n,g=n,c=1,n=s
तर्जयानम् तर्जय् pos=va,g=n,c=1,n=s,f=part