Original

कृष्णः पृथ्वीमसृजत्खं दिवं च वराहोऽयं भीमबलः पुराणः ।अस्य चाधोऽथान्तरिक्षं दिवं च दिशश्चतस्रः प्रदिशश्चतस्रः ।सृष्टिस्तथैवेयमनुप्रसूता स निर्ममे विश्वमिदं पुराणम् ॥ ७ ॥

Segmented

कृष्णः पृथ्वीम् असृजत् खम् दिवम् च वराहो ऽयम् भीम-बलः पुराणः अस्य च अधस् अथ अन्तरिक्षम् दिवम् च दिशः चतस्रः प्रदिशः चतस्रः सृष्टिः तथा एव इयम् अनुप्रसूता स निर्ममे विश्वम् इदम् पुराणम्

Analysis

Word Lemma Parse
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पृथ्वीम् पृथ्वी pos=n,g=f,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
खम् pos=n,g=n,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
pos=i
वराहो वराह pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
पुराणः पुराण pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अधस् अधस् pos=i
अथ अथ pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
दिवम् दिव pos=n,g=n,c=1,n=s
pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
चतस्रः चतुर् pos=n,g=f,c=1,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=1,n=p
चतस्रः चतुर् pos=n,g=f,c=1,n=p
सृष्टिः सृष्टि pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अनुप्रसूता अनुप्रसू pos=va,g=f,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
निर्ममे निर्मा pos=v,p=3,n=s,l=lit
विश्वम् विश्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पुराणम् पुराण pos=n,g=n,c=2,n=s