Original

अहं ह्येनं वेद्मि तत्त्वेन कृष्णं योऽयं हि यच्चास्य बलं पुराणम् ।अमेयात्मा केशवः कौरवेन्द्र सोऽयं धर्मं वक्ष्यति संशयेषु ॥ ६ ॥

Segmented

अहम् हि एनम् वेद्मि तत्त्वेन कृष्णम् यो ऽयम् हि यत् च अस्य बलम् पुराणम् अमेय-आत्मा केशवः कौरव-इन्द्र सो ऽयम् धर्मम् वक्ष्यति संशयेषु

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
संशयेषु संशय pos=n,g=m,c=7,n=p