Original

उक्ता धर्मा ये पुराणे महान्तो ब्राह्मणानां क्षत्रियाणां विशां च ।पौराणं ये दण्डमुपासते च शेषं कृष्णादुपशिक्षस्व पार्थ ॥ ५ ॥

Segmented

उक्ता धर्मा ये पुराणे महान्तो ब्राह्मणानाम् क्षत्रियाणाम् विशाम् च पौराणम् ये दण्डम् उपासते च शेषम् कृष्णाद् उपशिक्षस्व पार्थ

Analysis

Word Lemma Parse
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
धर्मा धर्म pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
पुराणे पुराण pos=n,g=n,c=7,n=s
महान्तो महत् pos=a,g=m,c=1,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
pos=i
पौराणम् पौराण pos=a,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
दण्डम् दण्ड pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat
pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
उपशिक्षस्व उपशिक्ष् pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s