Original

एतादृशः केशवोऽयं स्वयंभूर्नारायणः परमश्चाव्ययश्च ।मध्यं चास्य जगतस्तस्थुषश्च सर्वेषां भूतानां प्रभवश्चाप्ययश्च ॥ ४४ ॥

Segmented

एतादृशः केशवो ऽयम् स्वयंभूः नारायणः परमः च अव्ययः च मध्यम् च अस्य जगतः तस्थुषः च सर्वेषाम् भूतानाम् प्रभवः च अप्ययः च

Analysis

Word Lemma Parse
एतादृशः एतादृश pos=a,g=m,c=1,n=s
केशवो केशव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
pos=i
अव्ययः अव्यय pos=a,g=m,c=1,n=s
pos=i
मध्यम् मध्य pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
तस्थुषः स्था pos=va,g=n,c=6,n=s,f=part
pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
अप्ययः अप्यय pos=n,g=m,c=1,n=s
pos=i