Original

यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् ।तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् ॥ ४३ ॥

Segmented

यत् प्रशस्तम् च लोकेषु पुण्यम् यत् च शुभ-अशुभम् तत् सर्वम् केशवो ऽचिन्त्यो विपरीतम् अतो भवेत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
केशवो केशव pos=n,g=m,c=1,n=s
ऽचिन्त्यो अचिन्त्य pos=a,g=m,c=1,n=s
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
अतो अतस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin