Original

मृत्युश्चैव प्राणिनामन्तकाले साक्षात्कृष्णः शाश्वतो धर्मवाहः ।भूतं च यच्चेह न विद्म किंचिद्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥ ४२ ॥

Segmented

मृत्युः च एव प्राणिनाम् अन्तकाले साक्षात् कृष्णः शाश्वतो धर्म-वाहः भूतम् च यत् च इह न विद्म किंचिद् विष्वक्सेनात् सर्वम् एतत् प्रतीहि

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
साक्षात् साक्षात् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वाहः वाह pos=a,g=m,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
इह इह pos=i
pos=i
विद्म विद् pos=v,p=1,n=p,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विष्वक्सेनात् विष्वक्सेन pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रतीहि प्रती pos=v,p=2,n=s,l=lot