Original

शुभाशुभं स्थावरं जङ्गमं च विष्वक्सेनात्सर्वमेतत्प्रतीहि ।यद्वर्तते यच्च भविष्यतीह सर्वमेतत्केशवं त्वं प्रतीहि ॥ ४१ ॥

Segmented

शुभ-अशुभम् स्थावरम् जङ्गमम् च विष्वक्सेनात् सर्वम् एतत् प्रतीहि यद् वर्तते यत् च भविष्यति इह सर्वम् एतत् केशवम् त्वम् प्रतीहि

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
स्थावरम् स्थावर pos=a,g=n,c=2,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s
pos=i
विष्वक्सेनात् विष्वक्सेन pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रतीहि प्रती pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
इह इह pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतीहि प्रती pos=v,p=2,n=s,l=lot