Original

ततो देवानसुरान्मानुषांश्च लोकानृषींश्चाथ पितॄन्प्रजाश्च ।समासेन विविधान्प्राणिलोकान्सर्वान्सदा भूतपतिः सिसृक्षुः ॥ ४० ॥

Segmented

ततो देवान् असुरान् मानुषान् च लोकान् ऋषीन् च अथ पितॄन् प्रजाः च समासेन विविधान् प्राणि-लोकान् सर्वान् सदा भूतपतिः सिसृक्षुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवान् देव pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
मानुषान् मानुष pos=n,g=m,c=2,n=p
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
अथ अथ pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
समासेन समास pos=n,g=m,c=3,n=s
विविधान् विविध pos=a,g=m,c=2,n=p
प्राणि प्राणिन् pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सदा सदा pos=i
भूतपतिः भूतपति pos=n,g=m,c=1,n=s
सिसृक्षुः सिसृक्षु pos=a,g=m,c=1,n=s