Original

बलं श्रोत्रे वाङ्मनश्चक्षुषी च ज्ञानं तथा न विशुद्धं ममाद्य ।देहन्यासो नातिचिरान्मतो मे न चातितूर्णं सविताद्य याति ॥ ४ ॥

Segmented

बलम् श्रोत्रे वाङ् मनः चक्षुषी च ज्ञानम् तथा न विशुद्धम् मे अद्य देह-न्यासः न अति चिरात् मतः मे न च अति तूर्णम् सविता अद्य याति

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
श्रोत्रे श्रोत्र pos=n,g=n,c=1,n=d
वाङ् वाच् pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
विशुद्धम् विशुध् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
देह देह pos=n,comp=y
न्यासः न्यास pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
चिरात् चिरात् pos=i
मतः मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
pos=i
pos=i
अति अति pos=i
तूर्णम् तूर्णम् pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
याति या pos=v,p=3,n=s,l=lat