Original

स स्थावरं जङ्गमं चैवमेतच्चतुर्विधं लोकमिमं च कृत्वा ।ततो भूमिं व्यदधात्पञ्चबीजां द्यौः पृथिव्यां धास्यति भूरि वारि ।तेन विश्वं कृतमेतद्धि राजन्स जीवयत्यात्मनैवात्मयोनिः ॥ ३९ ॥

Segmented

स स्थावरम् जङ्गमम् च एवम् एतत् चतुर्विधम् लोकम् इमम् च कृत्वा ततो भूमिम् व्यदधात् पञ्च-बीजाम् द्यौः पृथिव्याम् धास्यति भूरि वारि तेन विश्वम् कृतम् एतत् हि राजन् स जीवयति आत्मना एव आत्मयोनिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
स्थावरम् स्थावर pos=a,g=n,c=2,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s
pos=i
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
कृत्वा कृ pos=vi
ततो ततस् pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
व्यदधात् विधा pos=v,p=3,n=s,l=lan
पञ्च पञ्चन् pos=n,comp=y
बीजाम् बीज pos=n,g=f,c=2,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
धास्यति धा pos=v,p=3,n=s,l=lrt
भूरि भूरि pos=n,g=n,c=2,n=s
वारि वारि pos=n,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
जीवयति जीवय् pos=v,p=3,n=s,l=lat
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
आत्मयोनिः आत्मयोनि pos=n,g=m,c=1,n=s