Original

स पञ्चधा पञ्चजनोपपन्नं संचोदयन्विश्वमिदं सिसृक्षुः ।ततश्चकारावनिमारुतौ च खं ज्योतिरापश्च तथैव पार्थ ॥ ३८ ॥

Segmented

स पञ्चधा पञ्च-जन-उपपन्नम् संचोदयन् विश्वम् इदम् सिसृक्षुः ततस् चकार अवनि-मारुतौ च खम् ज्योतिः आपः च तथा एव पार्थ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पञ्चधा पञ्चधा pos=i
पञ्च पञ्चन् pos=n,comp=y
जन जन pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
संचोदयन् संचोदय् pos=va,g=m,c=1,n=s,f=part
विश्वम् विश्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सिसृक्षुः सिसृक्षु pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
चकार कृ pos=v,p=3,n=s,l=lit
अवनि अवनि pos=n,comp=y
मारुतौ मारुत pos=n,g=m,c=2,n=d
pos=i
खम् pos=n,g=n,c=2,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
आपः अप् pos=n,g=n,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s