Original

विश्वावासं निर्गुणं वासुदेवं संकर्षणं जीवभूतं वदन्ति ।ततः प्रद्युम्नमनिरुद्धं चतुर्थमाज्ञापयत्यात्मयोनिर्महात्मा ॥ ३७ ॥

Segmented

विश्वावासम् निर्गुणम् वासुदेवम् संकर्षणम् जीव-भूतम् वदन्ति ततः प्रद्युम्नम् अनिरुद्धम् चतुर्थम् आज्ञापयति आत्मयोनिः महात्मा

Analysis

Word Lemma Parse
विश्वावासम् विश्वावास pos=n,g=m,c=2,n=s
निर्गुणम् निर्गुण pos=a,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
संकर्षणम् संकर्षण pos=n,g=m,c=2,n=s
जीव जीव pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
वदन्ति वद् pos=v,p=3,n=p,l=lat
ततः ततस् pos=i
प्रद्युम्नम् प्रद्युम्न pos=n,g=m,c=2,n=s
अनिरुद्धम् अनिरुद्ध pos=n,g=m,c=2,n=s
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
आज्ञापयति आज्ञापय् pos=v,p=3,n=s,l=lat
आत्मयोनिः आत्मयोनि pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s