Original

ऋतूनुत्पातान्विविधान्यद्भुतानि मेघान्विद्युत्सर्वमैरावतं च ।सर्वं कृष्णात्स्थावरं जङ्गमं च विश्वाख्याताद्विष्णुमेनं प्रतीहि ॥ ३६ ॥

Segmented

ऋतून् उत्पातान् विविधानि अद्भुतानि मेघान् विद्युत् सर्वम् ऐरावतम् च सर्वम् कृष्णात् स्थावरम् जङ्गमम् च विश्व-आख्यातात् विष्णुम् एनम् प्रतीहि

Analysis

Word Lemma Parse
ऋतून् ऋतु pos=n,g=m,c=2,n=p
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
अद्भुतानि अद्भुत pos=a,g=n,c=2,n=p
मेघान् मेघ pos=n,g=m,c=2,n=p
विद्युत् विद्युत् pos=n,g=f,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ऐरावतम् ऐरावत pos=n,g=n,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृष्णात् कृष्ण pos=n,g=m,c=5,n=s
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
pos=i
विश्व विश्व pos=n,comp=y
आख्यातात् आख्या pos=va,g=m,c=5,n=s,f=part
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
प्रतीहि प्रती pos=v,p=2,n=s,l=lot