Original

ज्योतिर्भूतः परमोऽसौ पुरस्तात्प्रकाशयन्प्रभया विश्वरूपः ।अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः पुराकरोत्सर्वमेवाथ विश्वम् ॥ ३५ ॥

Segmented

ज्योतिः-भूतः परमो ऽसौ पुरस्तात् प्रकाशयन् प्रभया विश्व-रूपः अपः सृष्ट्वा हि आत्मभूः आत्मयोनिः पुरा अकरोत् सर्वम् एव अथ विश्वम्

Analysis

Word Lemma Parse
ज्योतिः ज्योतिस् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
परमो परम pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
प्रकाशयन् प्रकाशय् pos=va,g=m,c=1,n=s,f=part
प्रभया प्रभा pos=n,g=f,c=3,n=s
विश्व विश्व pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
अपः अप् pos=n,g=n,c=2,n=p
सृष्ट्वा सृज् pos=vi
हि हि pos=i
आत्मभूः आत्मभू pos=n,g=m,c=1,n=s
आत्मयोनिः आत्मयोनि pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
अथ अथ pos=i
विश्वम् विश्व pos=n,g=n,c=2,n=s