Original

वेद्यं च यद्वेदयते च वेदान्विधिश्च यश्चाश्रयते विधेयान् ।धर्मे च वेदे च बले च सर्वं चराचरं केशवं त्वं प्रतीहि ॥ ३४ ॥

Segmented

वेद्यम् च यद् वेदयते च वेदान् विधिः च यः च आश्रयते विधेयान् धर्मे च वेदे च बले च सर्वम् चराचरम् केशवम् त्वम् प्रतीहि

Analysis

Word Lemma Parse
वेद्यम् विद् pos=va,g=n,c=2,n=s,f=krtya
pos=i
यद् यद् pos=n,g=n,c=2,n=s
वेदयते वेदय् pos=v,p=3,n=s,l=lat
pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
विधिः विधि pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
आश्रयते आश्रि pos=v,p=3,n=s,l=lat
विधेयान् विधा pos=va,g=m,c=2,n=p,f=krtya
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
बले बल pos=n,g=n,c=7,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
चराचरम् चराचर pos=n,g=n,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतीहि प्रती pos=v,p=2,n=s,l=lot