Original

वायुर्भूत्वा विक्षिपते च विश्वमग्निर्भूत्वा दहते विश्वरूपः ।आपो भूत्वा मज्जयते च सर्वं ब्रह्मा भूत्वा सृजते विश्वसंघान् ॥ ३३ ॥

Segmented

वायुः भूत्वा विक्षिपते च विश्वम् अग्निः भूत्वा दहते विश्व-रूपः आपो भूत्वा मज्जयते च सर्वम् ब्रह्मा भूत्वा सृजते विश्व-सङ्घान्

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
विक्षिपते विक्षिप् pos=v,p=3,n=s,l=lat
pos=i
विश्वम् विश्व pos=n,g=n,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
दहते दह् pos=v,p=3,n=s,l=lat
विश्व विश्व pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
आपो अप् pos=n,g=n,c=1,n=p
भूत्वा भू pos=vi
मज्जयते मज्जय् pos=v,p=3,n=s,l=lat
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
सृजते सृज् pos=v,p=3,n=s,l=lat
विश्व विश्व pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p