Original

रुद्रादित्या वसवोऽथाश्विनौ च साध्या विश्वे मरुतां षड्गणाश्च ।प्रजापतिर्देवमातादितिश्च सर्वे कृष्णादृषयश्चैव सप्त ॥ ३२ ॥

Segmented

रुद्र-आदित्यासः वसवो अथ अश्विनौ च साध्या विश्वे मरुताम् षड् गणाः च प्रजापतिः देव-माता अदितिः च सर्वे कृष्णाद् ऋषयः च एव सप्त

Analysis

Word Lemma Parse
रुद्र रुद्र pos=n,comp=y
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
अथ अथ pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
pos=i
साध्या साध्य pos=n,g=m,c=1,n=p
विश्वे विश्व pos=n,g=m,c=1,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
षड् षष् pos=n,g=m,c=1,n=p
गणाः गण pos=n,g=m,c=1,n=p
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
अदितिः अदिति pos=n,g=f,c=1,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s