Original

चन्द्रादित्यौ ग्रहनक्षत्रताराः सर्वाणि दर्शान्यथ पौर्णमास्यः ।नक्षत्रयोगा ऋतवश्च पार्थ विष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥ ३१ ॥

Segmented

चन्द्र-आदित्यौ ग्रह-नक्षत्र-ताराः सर्वाणि दर्शानि अथ पौर्णमास्यः नक्षत्र-योगाः ऋतवः च पार्थ विष्वक्सेनात् सर्वम् एतत् प्रसूतम्

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
ग्रह ग्रह pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
ताराः तारा pos=n,g=f,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
दर्शानि दर्श pos=n,g=n,c=1,n=p
अथ अथ pos=i
पौर्णमास्यः पौर्णमासी pos=n,g=f,c=1,n=p
नक्षत्र नक्षत्र pos=n,comp=y
योगाः योग pos=n,g=m,c=1,n=p
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
विष्वक्सेनात् विष्वक्सेन pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रसूतम् प्रसू pos=va,g=n,c=1,n=s,f=part