Original

संवत्सरः स ऋतुः सोऽर्धमासः सोऽहोरात्रः स कला वै स काष्ठाः ।मात्रा मुहूर्ताश्च लवाः क्षणाश्च विष्वक्सेने सर्वमेतत्प्रतीहि ॥ ३० ॥

Segmented

संवत्सरः स ऋतुः सो अर्ध-मासः सो ऽहोरात्रः स कला वै स काष्ठाः मात्रा मुहूर्ताः च लवाः क्षणाः च विष्वक्सेने सर्वम् एतत् प्रतीहि

Analysis

Word Lemma Parse
संवत्सरः संवत्सर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ऋतुः ऋतु pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अर्ध अर्ध pos=a,comp=y
मासः मास pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहोरात्रः अहोरात्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कला कला pos=n,g=f,c=1,n=s
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
काष्ठाः काष्ठा pos=n,g=f,c=1,n=p
मात्रा मात्रा pos=n,g=f,c=1,n=p
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
pos=i
लवाः लव pos=n,g=m,c=1,n=p
क्षणाः क्षण pos=n,g=m,c=1,n=p
pos=i
विष्वक्सेने विष्वक्सेन pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रतीहि प्रती pos=v,p=2,n=s,l=lot