Original

भीष्म उवाच ।एष ते केशवः सर्वमाख्यास्यति महामतिः ।व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः ॥ ३ ॥

Segmented

भीष्म उवाच एष ते केशवः सर्वम् आख्यास्यति महामतिः व्युष्टिम् ब्राह्मण-पूजायाम् दृष्ट-व्युष्टि महा-व्रतः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
केशवः केशव pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यास्यति आख्या pos=v,p=3,n=s,l=lrt
महामतिः महामति pos=a,g=m,c=1,n=s
व्युष्टिम् व्युष्टि pos=n,g=f,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
पूजायाम् पूजा pos=n,g=f,c=7,n=s
दृष्ट दृश् pos=va,comp=y,f=part
व्युष्टि व्युष्टि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s