Original

ज्योतींषि शुक्लानि च सर्वलोके त्रयो लोका लोकपालास्त्रयश्च ।त्रयोऽग्नयो व्याहृतयश्च तिस्रः सर्वे देवा देवकीपुत्र एव ॥ २९ ॥

Segmented

ज्योतींषि शुक्लानि च सर्व-लोके त्रयो लोका लोकपालाः त्रयः च त्रयो ऽग्नयो व्याहृतयः च तिस्रः सर्वे देवा देवकीपुत्र एव

Analysis

Word Lemma Parse
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
शुक्लानि शुक्ल pos=a,g=n,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
ऽग्नयो अग्नि pos=n,g=m,c=1,n=p
व्याहृतयः व्याहृति pos=n,g=f,c=1,n=p
pos=i
तिस्रः त्रि pos=n,g=f,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
देवकीपुत्र देवकीपुत्र pos=n,g=m,c=7,n=s
एव एव pos=i