Original

वेदांश्च यो वेदयतेऽधिदेवो विधींश्च यश्चाश्रयते पुराणान् ।कामे वेदे लौकिके यत्फलं च विष्वक्सेने सर्वमेतत्प्रतीहि ॥ २८ ॥

Segmented

वेदान् च यो वेदयते ऽधिदेवो विधीन् च यः च आश्रयते पुराणान् कामे वेदे लौकिके यत् फलम् च विष्वक्सेने सर्वम् एतत् प्रतीहि

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
यो यद् pos=n,g=m,c=1,n=s
वेदयते वेदय् pos=v,p=3,n=s,l=lat
ऽधिदेवो अधिदेव pos=n,g=m,c=1,n=s
विधीन् विधि pos=n,g=m,c=2,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
आश्रयते आश्रि pos=v,p=3,n=s,l=lat
पुराणान् पुराण pos=a,g=m,c=2,n=p
कामे काम pos=n,g=m,c=7,n=s
वेदे वेद pos=n,g=m,c=7,n=s
लौकिके लौकिक pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
विष्वक्सेने विष्वक्सेन pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रतीहि प्रती pos=v,p=2,n=s,l=lot