Original

दुर्वासा वै तेन नान्येन शक्यो गृहे राजन्वासयितुं महौजाः ।तमेवाहुरृषिमेकं पुराणं स विश्वकृद्विदधात्यात्मभावान् ॥ २७ ॥

Segmented

दुर्वासा वै तेन न अन्येन शक्यो गृहे राजन् वासयितुम् महा-ओजाः तम् एव आहुः ऋषिम् एकम् पुराणम् स विश्व-कृत् विदधाति आत्म-भावान्

Analysis

Word Lemma Parse
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
वै वै pos=i
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
गृहे गृह pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वासयितुम् वासय् pos=vi
महा महत् pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
विदधाति विधा pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
भावान् भाव pos=n,g=m,c=2,n=p