Original

स लङ्घयन्वै सरितो जिघांसन्स तं वज्रं प्रहरन्तं निरास ।स महेन्द्रः स्तूयते वै महाध्वरे विप्रैरेको ऋक्सहस्रैः पुराणैः ॥ २६ ॥

Segmented

स लङ्घयन् वै सरितो जिघांसन् स तम् वज्रम् प्रहरन्तम् निरास स महा-इन्द्रः स्तूयते वै महा-अध्वरे विप्रैः एको ऋच्-सहस्रैः पुराणैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लङ्घयन् लङ्घय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सरितो सरित् pos=n,g=f,c=2,n=p
जिघांसन् जिघांस् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वज्रम् वज्र pos=n,g=m,c=2,n=s
प्रहरन्तम् प्रहृ pos=va,g=m,c=2,n=s,f=part
निरास निरस् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
स्तूयते स्तु pos=v,p=3,n=s,l=lat
वै वै pos=i
महा महत् pos=a,comp=y
अध्वरे अध्वर pos=n,g=m,c=7,n=s
विप्रैः विप्र pos=n,g=m,c=3,n=p
एको एक pos=n,g=m,c=1,n=s
ऋच् ऋच् pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
पुराणैः पुराण pos=a,g=n,c=3,n=p