Original

स विहायो व्यदधात्पञ्चनाभिः स निर्ममे गां दिवमन्तरिक्षम् ।एवं रम्यानसृजत्पर्वतांश्च हृषीकेशोऽमितदीप्ताग्नितेजाः ॥ २५ ॥

Segmented

स विहायो व्यदधात् पञ्च-नाभिः स निर्ममे गाम् दिवम् अन्तरिक्षम् एवम् रम्यान् असृजत् पर्वतान् च हृषीकेशो अमित-दीप्त-अग्नि-तेजाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विहायो विहायस् pos=n,g=n,c=2,n=s
व्यदधात् विधा pos=v,p=3,n=s,l=lan
पञ्च पञ्चन् pos=n,comp=y
नाभिः नाभि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निर्ममे निर्मा pos=v,p=3,n=s,l=lit
गाम् गो pos=n,g=,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
रम्यान् रम्य pos=a,g=m,c=2,n=p
असृजत् सृज् pos=v,p=3,n=s,l=lan
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s