Original

स एवाश्वः श्वेतमश्वं प्रयच्छत्स एवाश्वानथ सर्वांश्चकार ।त्रिवन्धुरस्तस्य रथस्त्रिचक्रस्त्रिवृच्छिराश्चतुरस्रश्च तस्य ॥ २४ ॥

Segmented

स एव अश्वः श्वेतम् अश्वम् प्रयच्छत् स एव अश्वान् अथ सर्वान् चकार त्रि-वन्धुरः तस्य रथः त्रि-चक्रः त्रिवृत्-शिराः चतुः-अश्रिः च तस्य

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अश्वः अश्व pos=n,g=m,c=1,n=s
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
प्रयच्छत् प्रयम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अथ अथ pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
त्रि त्रि pos=n,comp=y
वन्धुरः वन्धुर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रथः रथ pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
चक्रः चक्र pos=n,g=m,c=1,n=s
त्रिवृत् त्रिवृत् pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
अश्रिः अस्र pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s