Original

स एकदा कक्षगतो महात्मा तृप्तो विभुः खाण्डवे धूमकेतुः ।स राक्षसानुरगांश्चावजित्य सर्वत्रगः सर्वमग्नौ जुहोति ॥ २३ ॥

Segmented

स एकदा कक्ष-गतः महात्मा तृप्तो विभुः खाण्डवे धूमकेतुः स राक्षसान् उरगान् च अवजित्य सर्वत्रगः सर्वम् अग्नौ जुहोति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एकदा एकदा pos=i
कक्ष कक्ष pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तृप्तो तृप् pos=va,g=m,c=1,n=s,f=part
विभुः विभु pos=a,g=m,c=1,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
उरगान् उरग pos=n,g=m,c=2,n=p
pos=i
अवजित्य अवजि pos=vi
सर्वत्रगः सर्वत्रग pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
जुहोति हु pos=v,p=3,n=s,l=lat