Original

स एकयुक्चक्रमिदं त्रिनाभि सप्ताश्वयुक्तं वहते वै त्रिधामा ।महातेजाः सर्वगः सर्वसिंहः कृष्णो लोकान्धारयते तथैकः ।अश्नन्ननश्नंश्च तथैव धीरः कृष्णं सदा पार्थ कर्तारमेहि ॥ २२ ॥

Segmented

स एक-युज् चक्रम् इदम् त्रि-नाभि सप्त-अश्व-युक्तम् वहते वै त्रिधामा महा-तेजाः सर्व-गः सर्व-सिंहः कृष्णो लोकान् धारयते तथा एकः अश्नन्न् अन् अशानः च तथा एव धीरः कृष्णम् सदा पार्थ कर्तारम् एहि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
युज् युज् pos=a,g=m,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
त्रि त्रि pos=n,comp=y
नाभि नाभि pos=n,g=n,c=2,n=s
सप्त सप्तन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
वहते वह् pos=v,p=3,n=s,l=lat
वै वै pos=i
त्रिधामा त्रिधामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गः pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
धारयते धारय् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एकः एक pos=n,g=m,c=1,n=s
अश्नन्न् अश् pos=va,g=m,c=1,n=s,f=part
अन् अन् pos=i
अशानः अश् pos=va,g=m,c=1,n=s,f=part
pos=i
तथा तथा pos=i
एव एव pos=i
धीरः धीर pos=a,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
सदा सदा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
एहि pos=v,p=2,n=s,l=lot