Original

तं ब्राह्मणा वेदविदो जुषन्ति तस्यादित्यो भामुपयुज्य भाति ।स मासि मास्यध्वरकृद्विधत्ते तमध्वरे वेदविदः पठन्ति ॥ २१ ॥

Segmented

तम् ब्राह्मणा वेद-विदः जुषन्ति तस्य आदित्यः भाम् उपयुज्य भाति स मासि मासि अध्वर-कृत् विधत्ते तम् अध्वरे वेद-विदः पठन्ति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जुषन्ति जुष् pos=v,p=3,n=p,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
आदित्यः आदित्य pos=n,g=m,c=1,n=s
भाम् भा pos=n,g=f,c=2,n=s
उपयुज्य उपयुज् pos=vi
भाति भा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मासि मास् pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
अध्वर अध्वर pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
विधत्ते विधा pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अध्वरे अध्वर pos=n,g=m,c=7,n=s
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
पठन्ति पठ् pos=v,p=3,n=p,l=lat