Original

स एव कालं विभजन्नुदेति तस्योत्तरं दक्षिणं चायने द्वे ।तस्यैवोर्ध्वं तिर्यगधश्चरन्ति गभस्तयो मेदिनीं तापयन्तः ॥ २० ॥

Segmented

स एव कालम् विभजन्न् उदेति तस्य उत्तरम् दक्षिणम् च अयने द्वे तस्य एव ऊर्ध्वम् तिर्यग् अधस् चरन्ति गभस्तयो मेदिनीम् तापयन्तः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
कालम् काल pos=n,g=m,c=2,n=s
विभजन्न् विभज् pos=va,g=m,c=1,n=s,f=part
उदेति उदि pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=1,n=s
pos=i
अयने अयन pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
अधस् अधस् pos=i
चरन्ति चर् pos=v,p=3,n=p,l=lat
गभस्तयो गभस्ति pos=n,g=m,c=1,n=p
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
तापयन्तः तापय् pos=va,g=m,c=1,n=p,f=part